Jul 21, 2011

Бгаґавад-Ґі̄та̄, шосты ўзыход, паслоўны пераклад

atha ṣaṣṭhodhyāyaḥ
Шосты ўзыход

śrībhagavān uvāca
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ 6.1

śrī- Сьвяты bhagavān - Багавіт uvāca - прамовіў:
6.1 an-āśritaḥ - Незалежны phalaṃ - ад плёну karma- чыну yaḥ - які karoti - чыніць kāryaṃ - учынны, належны karma - чын, saḥ - той saṃ-ni-āsī ca - і адрочнік, yogī ca - і йоґі́н, na nir-agniḥ - ня той, хто без агню na ca a-kriyaḥ - і ня той, хто без абрадаў.

yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava
na hy asaṃnyastasaṃkalpo yogī bhavati kaścana 6.2

6.2 saṃ-ni-āsam - адрок yaṃ - што iti - так pra āhur - называюць , taṃ - тое yogaṃ - йоґай viddhi - ведай, pāṇḍava- о сыне Па̄н̣д̣у (Ардж́уна), hi - бо - не a-saṃnyasta- не адрокшы saṃ-kalpaḥ - намераў, жаданьняў, yogī - йоґін na - не bhavati - бывае kaḥ ca na - ніякі.

ārurukṣor muner yogaṃ karma kāraṇam ucyate
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate 6.3

6.3 muneḥ - Для моўкніка, ā-rurukṣoḥ - што жадае ўздыму yogaṃ - да йоґі, karma - чын ucyate - называецца kāraṇam - дзейсным, eva - але tasya - для таго, ā-rūḍhasya - хто ўзьняўся yoga- да йоґі, śamaḥ - спакой ucyate - называецца kāraṇam - дзейсным.

yadā hi nendriyārtheṣu na karmasv anuṣajjate
sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate 6.4

6.4 hi - Бо yadā - калі na - ні artheṣu - да цэляў indriya- здоляў, na karmasu - ні да чынаў anu ṣajjate - ён не апускаецца, saṃ-nyi-āsī - адрочнік sarva- усіх saṃkalpa- намераў, tadā - тады ā-rūḍhaḥ - ўзьнятым yoga- да йоґі ucyate - завецца.

uddhared ātmanātmānaṃ nātmānam avasādayet
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ 6.5

6.5 ud dhared - Хай уздыме ātmānaṃ - сябе ātmanā - сабой, ātmānam - сябе na ava sādayet - хай не апускае, hi - бо eva - толькі ātmā - сам ātmanaḥ - сабе bandhuḥ - сябра, eva - толькі ātmā - сам ātmanaḥ - сабе ripuḥ - вораг.

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ
anātmanas tu śatrutve vartetātmaiva śatruvat 6.6

6.6 bandhuḥ - Сябра ātmā - сам ātmanas - сабе tasya - для таго, yena - кім ātmā - сам ātmanā - сабой eva - жа jitaḥ - пераможаны, tu - але śatrutve - у варожасьці an-ātmanas - да не-сябе ātmā - сам eva - жа varteta - будзе śatruvat - як вораг.

jitātmanaḥ praśāntasya paramātmā samāhitaḥ
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ 6.7

6.7 jita-ātmanaḥ - З самаадольным, pra-śāntasya - спакойным parama- вышэйшы ātmā - сам sam-ā-hitaḥ - супадае, супадзяецца, śīta- у холадзе ūṣṇa- і сьпёцы, sukha- - у асалодах duḥkheṣu - і пакутах, tathā - а таксама māna- у павазе apa-mānayoḥ - і зьнявазе.

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ
yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ 6.8

6.8 jñāna- Знаньнем vi-jñāna- і вызнаньнем tṛpta-ātmā - самаспатолены, kūṭa-sthaḥ - канцавосны, непарушны vi-jita- якім пераможаны indriyaḥ - здолі, yuktaḥ - едны iti так ucyate - завецца yogī - йоґін, sama- аднакі loṣṭa- да гліны, aśma- каменя, kāñcanaḥ - золата.

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate 6.9

6.9 su-hṛt- Між сябраў, mitra- прыяцеляў, ari- ворагаў, ud-āsīna- староньніх, madhya-stha- пасярэднікаў, dveṣya- ненавідных, bandhuṣu - сваякоў, sādhuṣu - сярод добрых api ca - а таксама pāpeṣu - злых vi śiṣyate узвышаецца buddhiḥ - той, розум якога sama- аднакі.

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ
ekākī yatacittātmā nirāśīr aparigrahaḥ 6.10

6.10 yogī - Йоґін yuñjīta - хай яднае ātmānaṃ - сябе satatam - няспынна rahasi - ў таямніцы sthitaḥ - сталы, ekākī - адзінотны, самотны, yata-citta-ātmā - сам суняўшы чуцьцё, nir-āśīḥ - безспадзеўны, a-pari-grahaḥ - пазбыты назапашваньня, зьбіраньня.

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram 6.11

6.11 śucau - У чыстым deśe - месцы prati-ṣṭhāpya ўсталяваўшы ātmanaḥ - сабе sthiram - трывалы āsanam - пасад, na ati-ud-śritaṃ - незавысокі na ati-nīcaṃ - і незанізкі, uttaram - пакрыты caila- тканінай, ajina- шкурай kuśa- і травой Куш́а,

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ
upaviśyāsane yuñjyād yogam ātmaviśuddhaye 6.12

6.12 tatra - там kṛtvā - зрабіўшы eka-agraṃ - аднацэльным manaḥ - мысел, yata- - суняўшы kriyaḥ - чын citta- чуцьця, indriya- і здоляў, upa-viśya - сеўшы ā-sane - на пасадзе yuñjyād - хай яднае yogam - йоґу ātma-viśuddhaye - для самачышчэньня.

samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan 6.13

6.13 dhārayann - Трымаючы samaṃ - роўна kāya- цела, śiraḥ- сьпіну grīvaṃ - і шыю a-calaṃ - нязрушна sthiraḥ - трывалы, saṃ-prekṣya - засяродзіўшы позірк agraṃ - на вяршыні nāsikā- носа svaṃ - свайго, ca - і an-ava-lokayan - ня гледзячы diśaḥ - па баках,

praśāntātmā vigatabhīr brahmacārivrate sthitaḥ
manaḥ saṃyamya maccitto yukta āsīta matparaḥ 6.14

6.14 praśānta-ātmā - Самаспакойны, vigata-bhīḥ - бясстрашны, sthitaḥ - сталы vrate - ў волі, зароку brahma-cāri- брагмарушніка, saṃ-yamya - суняўшы manaḥ - мысел, mat- у мяне скіраванае cittaḥ - чуцьцё якога, yuktaḥ - едны, mat- я paraḥ - цэль якога, да мяне нацэлены āsīta - быцьме.

yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ
śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati 6.15

6.15 evaṃ - Так yuñjan - яднаючы sadā - няспынна ātmānaṃ - сябе, yogī - йоґін, ni-yata- цалкам суняўшы mānasaḥ - мысел, nirvāṇa-paramāṃ - у неруш-вярхоўны śāntiṃ - спакой, mat-saṃsthām - ува мне прысутны, adhi gacchati - ўзыходзіць.

nātyaśnatas tu yogosti na caikāntam anaśnataḥ
na cātisvapnaśīlasya jāgrato naiva cārjuna 6.16

6.16 tu - Але yogaḥ - йоґа asti - ёсьць na ati-aśnataḥ - не для таго, хто есьць замнога na ca - і не anaśnataḥ - для таго, хто ня есьць eka-antam - зусім, na ca - і не ati-svapna-śīlasya - для таго, хто замнога сьпіць na eva ca - і не jāgrataḥ - для таго, хто (замнога) чуйнуе, arjuna - о Ясны, Ардж́уна.

yuktāhāravihārasya yuktaceṣṭasya karmasu
yuktasvapnāvabodhasya yogo bhavati duḥkhahā 6.17

6. 17 yukta- Для стрымнага, самаўладнага ā-hāra- ў спажыве vi-hārasya - і адпачыне, yukta- для стрымнага, самаўладнага ceṣṭasya - намаганьнямі karmasu - ў чынах, yukta- для стрымнага svapna- ў сьненьні ava-bodhasya - і чуваньні yogaḥ - йоґа bhavati - стаецца duḥkha-hā - згубцам пакуты.

yadā viniyataṃ cittam ātmany evāvatiṣṭhate
niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā 6.18

6.18 yadā - Калі vi-ni-yataṃ - цалкам сунятае cittam - чуцьце ātmani - ў сабе ava tiṣṭhate - застаецца eva - толькі, niḥ-spṛhaḥ - збыты прагі sarva- да ўсіх kāmebhyaḥ - пажадаў tadā - тады yuktaḥ - едны iti - так ucyate называецца.

yathā dīpo nivātastho neṅgate sopamā smṛtā
yogino yatacittasya yuñjato yogam ātmanaḥ 6.19

6.19 yathā - Як dīpaḥ - сьвяцільня, sthaḥ - што стаіць ni-vāta- у бязьветры, na iṅgate - не рушыць, sā - тое upa-mā - параўнаньне smṛtā - ўзгадваецца yoginaḥ - да йоґі́на, cittasya - чуцьце якога yata- сунята, yuñjataḥ - які яднае, злучае yogam - йоґу, адзінства ātmanaḥ - сябе.

yatroparamate cittaṃ niruddhaṃ yogasevayā
yatra caivātmanātmānaṃ paśyann ātmani tuṣyati 6.20

6.20 yatra - Дзе upa ramate - адпачывае cittaṃ - чуцьце, ni-ruddhaṃ - спыненае sevayā - служэньнем, адданьнем yoga- йоґі, ca - і yatra - дзе ātmānaṃ - сябе eva - менавіта ātmanā - сабой paśyan - бачачы, tuṣyati - радуецца ātmani - ў сабе,

sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ 6.21

6.21 tad - тое ātyantikaṃ - бязьмежнае sukham - шчасьце, yat - якое grāhyam - асяжнае buddhi- розумам, ati-indriyam - якое пераўзыходзіць здолі, надздалёвае, yatra - дзе vetti - ён уведвае, ca eva і (дзе) ayaṃ - ён sthitaḥ - стаўшы, tattvataḥ - ад тоества, істоты na calati - не адпадае,

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ
yasmin sthito na duḥkhena guruṇāpi vicālyate 6.22

6.22 ca - і yaṃ - што labdhvā - дасягшы, na manyate - ня лічыць tataḥ - ад яго adhikaṃ - большым a-paraṃ - іншы lābhaṃ - дасяг, yasmin - дзе sthitaḥ - стаўшы, больш na - не vi cālyate - ўзрушаецца api - нават guruṇā - вялікай duḥkhena - пакутай,

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam
sa niścayena yoktavyo yogo nirviṇṇacetasā 6.23

6.23 taṃ - Тое vidyād - мае ведаць vi-yogaṃ - разлукай saṃ-yoga- злукі duḥkha- пакуты, saṃ-jñitam - знанай, названай yoga- йоґай; saḥ - тая yogaḥ - йоґа yoktavyaḥ - павінна быць яднаная, злучаная niś-cayena - рашучым nir-viṇṇa- адваротным, скіраваным назад, да сябе cetasā - чуваньнем.

saṃkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ
manasaivendriyagrāmaṃ viniyamya samantataḥ 6.24

6.24 saṃ-kalpa- З уявы pra-bhavān - ўзьніклыя kāmān - пажады tyaktvā - пакінуўшы sarvān - ўсе a-śeṣataḥ - без астачы, grāmaṃ - грамаду, збор indriya- здоляў manasā - мыслам eva - менавіта sam-antataḥ - суцэльна, да канца vi-ni-yamya - цалкам суняўшы,

śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet 6.25

6.25 śanaiḥ śanaiḥ - Паволі паволі upa ramed - мае спыні́цца buddhyā - розумам, dhṛti- воляй gṛhītayā - стрыманым, manaḥ - мысел kṛtvā - зрабіўшы ātma-saṃsthaṃ - сама-стойным, усталеным у сабе, na kiṃ cid api - ні пра што ня cintayet - мае разважаць.

yato yato niścarati manaścañcalam asthiram
tatas tato niyamyaitad ātmany eva vaśaṃ nayet 6.26

6.26 yataḥ yataḥ - Чаму бы і дзеля чаго бы не niḥ carati - зыходзіў manaḥ - мысел cañcalam - рухавы, a-sthiram - нястойкі, tataḥ tataḥ - адтуль адусюль, etad - яго ni-yamya - адняўшы, ātmani - у сябе eva - менавіта vaśaṃ - пад уладу nayet - хай вяртае.

praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam
upaiti śāntarajasaṃ brahmabhūtam akalmaṣam 6.27

6.27 hi - Бо enaṃ - да гэнага yoginaṃ - йоґі́на, pra-śānta- - супакоены manasaṃ - мысел якога, śānta- сьцішана rajasaṃ - страсьць якога, bhūtam - які стаў brahma- брагманам, a-kalmaṣam - да пазбытага бруду upa eti - прыходзіць uttamam - навышняе sukham - шчасьце.

yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute 6.28

6.28 yuñjan - Яднаючы evaṃ - так sadā - няспынна ātmānaṃ - сябе yogī - йоґі́н, vi-gata- пазбыты kalmaṣaḥ - бруду, sukhena - лёгка aśnute - дасягае ati-antaṃ - бязьмежнага su-kham - шчасьця saṃ-sparśam - дотыку brahma- брагмана.

sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani
īkṣate yogayuktātmā sarvatra samadarśanaḥ 6.29

6.29 ātmānaṃ - Сябе stham - стойным, існым sarva- ува ўсіх bhūta- бытах, ca - і sarva- ўсе bhūtāni - быты ātmani - ў сабе īkṣate - бачыць yoga- йоґай yukta-ātmā - самаадзіны, sarvatra - паўсюдна sama-darśanaḥ - аднакавы зрокам.

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati 6.30

6.30 yaḥ - Які māṃ - мяне paśyati - бачыць sarvatra - паўсюль, sarvaṃ ca - і ўсё mayi - ўва мне paśyati - бачыць, tasya - у таго ahaṃ - я na pra ṇaśyāmi - не зьнікаю, saḥ ca - і ён me - у мяне na pra ṇaśyati - не зьнікае.

sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ
sarvathā vartamānopi sa yogī mayi vartate 6.31

6.31 māṃ - Мяне sthitaṃ - стойным, існым sarva- ува ўсіх bhūta- бытах yaḥ - які bhajati - бажае, пачытае, шануе, ā-sthitaḥ - усталіўшыся, абраўшы ekatvam - ў адзінстве, sarvathā - усяк, любым чынам vartamānaḥ - існуючы api - нават, saḥ - той yogī - йоґін mayi - ува мне vartate - існуе.

ātmaupamyena sarvatra samaṃ paśyati yorjuna
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ 6.32

6.32 yaḥ - Які aupamyena - падабенствам ātma- да сябе sarvatra - паўсюль samaṃ - як адно тое самае, аднака, роўна paśyati - бачыць, arjuna - о Ардж́уна, yadi - калі (настае) sukhaṃ vā - ці пакута, duḥkhaṃ vā - ці асалода, saḥ - той yogī - йоґін mataḥ - лічыцца, уважаны paramaḥ - навышнім.

arjuna uvāca
yoyaṃ yogas tvayā proktaḥ sāmyena madhusūdana
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām 6.33

arjuna - Ардж́уна uvāca - прамовіў:
6.33 ayaṃ - Гэтая yogaḥ - йоґа, yaḥ - якая tvayā - табой pra-uktaḥ - праказана, паведана sāmyena - як аднакасьць, роўнасьць, таясамасьць, madhu-sūdana - о Мадгу-забойца (Кр̣шн̣а), etasya - у яе cañcalatvāt - ад рухавасьці ahaṃ - я na paśyāmi - ня бачу sthirām - трывалай sthitiṃ - асновы.

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram 6.34

6.34 Рухавы бо мысел, вірлівы, моцны і крэпкі, Кр̣шн̣а, стрыманьне яго я лічу такім цяжкім, як ветра спыненьне.

śrībhagavān uvāca
asañśayaṃ mahābāho mano durnigrahaṃ calam
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate 6.35

śrī- Сьвяты bhagavān - Багавіт uvāca - прамовіў:
6.35 a-sañśayaṃ - Несумнеўна, mahā-bāho - о дужарукі (Ардж́уна), manaḥ - мысел dur-ni-grahaṃ - цяжкастрымны, calam - рухавы, tu - але gṛhyate - ён спыняецца abhi-āsena - стараньнем vairāgyeṇa ca - і бязжарсьцем, бясстрасьцем, kaunteya - о сыне Кунті̄.

asaṃyatātmanā yogo duṣprāpa iti me matiḥ
vaśyātmanā tu yatatā śakyovāptum upāyataḥ 6.36

6.36 yogaḥ - Йоґа duṣ-prāpaḥ - цяжкадасяжкая a-saṃyata-ātmanā - для несамастрымнага iti - такая me - мая matiḥ - думка, tu - але vaśya-ātmanā - для самаўладнага yatatā - які намагаецца для яднаньня, намагара śakyaḥ - яе магчыма ava-āptum - дасягнуць upāyataḥ - высілкам.

arjuna uvāca
ayatiḥ śraddhayopeto yogāc calitamānasaḥ
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati 6.37

arjuna - Ардж́уна uvāca - прамовіў:
6.37 upa-itaḥ - Маючы śraddhayā - верай, a-yatiḥ - пазбыты стрыманьня, суйманьня, mānasaḥ - мысел якога calita- зрушыў yogāt - ад йоґі, a-pra-āpya - не дасягшы saṃ-siddhiṃ - зьвяршэньня yoga- йоґі, kāṃ - якім gatiṃ - сьцегам, дарогай gacchati - ідзе ён, kṛṣṇa - о Кр̣шн̣а?

kaccin nobhayavibhraṣṭaśchinnābhram iva naśyati
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi 6.38

6.38 kat-cit - Ці vi-bhraṣṭaḥ - згубіўшы ubhaya- абедзьве (пуціны), iva - як chinna- раскіданая, разьвеяная abhram - хмара na - ня naśyati - гіне, a-pratiṣṭhaḥ - безасноўны, mahā-bāho - о дужарукі (Ардж́уна), vi-mūḍhaḥ - заблуканы, памылены pathi - на пуціне, дарозе brahmaṇaḥ - брагмана?

etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ
tvadanyaḥ saṃśayasyāsya chettā na hy upapadyate 6.39

6.39 etat - Гэты saṃ-śayaṃ - сумнеў me - мой, kṛṣṇa - Кр̣шн̣а, chettum - расьсячы a-śeṣataḥ - без астачы arhasi - ты маеш, hi - бо tvad- ад цябе anyaḥ - іншага chettā - зьнішчальніка asya - гэтага saṃ-śayasya - сумневу na upa padyate - не існуе.

śrībhagavān uvāca
pārtha naiveha nāmutra vināśas tasya vidyate
na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati 6.40

śrī- Сьвяты bhagavān - Багавіт uvāca - прамовіў:
6.40 pārtha - О сыне Пр̣тхі (Ардж́уна), eva - напраўду na iha - ня тут na amutra - b і ня індзе, ня тут tasya - для яго ня vidyate - маецца vi-nāśaḥ - згубы, hi - бо kalyāṇa-kṛt - дабрачынны kaḥ cid - ніякі na gacchati - ня рушыць dur-gatiṃ - злым шляхам, tāta - сыне.

prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭobhijāyate 6.41

6.41 pra-āpya - Дасягнуўшы lokān - сьветаў puṇya-kṛtāṃ - дабрачынцаў, uṣitvā - пражыўшы (там) śāśvatīḥ - вечныя samāḥ - гады, gehe - у доме śucīnāṃ - чыстых śrīmatāṃ -  багатых (бацькоў) abhi jāyate - нараджаецца bhraṣṭaḥ - зрушаны, адпалы yoga- зь йоґі.

athavā yoginām eva kule bhavati dhīmatām
etad dhi durlabhataraṃ loke janma yad īdṛśam 6.42

6.42 athavā - Або eva - нават kule - у родзе yoginām - йоґі́наў dhīmatām - духовых, разумных bhavati - ён узьнікае, hi - але ж dur-labhataraṃ - найцяжка дасяжнае loke - ў сьвеце etad - гэтае janma - раджэньне yad - што īdṛśam - падобнае на гэта.

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam
yatate ca tato bhūyaḥ saṃsiddhau kurunandana 6.43

6.43 tatra - Там тую - taṃ saṃ-yogaṃ - повязь buddhi- розуму, paurvadehikam - што паходзіць ад мінулага цела, labhate - ён прымае, ca - і bhūyaḥ - яшчэ больш tataḥ - за тое yatate - пачынае імкнуцца saṃ-siddhau - да зьвяршэньня, kuru-nandana - о нашчадак Куру, або радасьць Куру (Ардж́уна).

pūrvābhyāsena tenaiva hriyate hy avaśopi saḥ
jijñāsur api yogasya śabdabrahmātivartate 6.44

6.44 hi - Бо tena - тым eva - жа pūrva- ранейшым abhi-āsena - стараньнем hriyate - ён пасоўваецца, захопліваецца api - нават a-vaśaḥ - міжволі, api - нават проста jijñāsuḥ - жадаючы знаць yogasya - йоґу, śabda-brahma - слова-брагман ati vartate - ён пераўзыходзіць.

prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ
anekajanmasaṃsiddhas tato yāti parāṃ gatim 6.45

6.45 tu - Але yatamānaḥ - імкнучыся (да йоґі) pra-yatnād - старанна, прыкладаючы высілкі, yogī - йоґі́н, saṃ-śuddha- ачышчаны kilbiṣaḥ - ад бруду, an-eka- пасьля многіх janma- раджэньняў saṃ-siddhaḥ - (яе) дасягшы, tataḥ - затым yāti - ідзе parāṃ - вышнім gatim - сьцегам.

tapasvibhyo’dhiko yogī jñānibhyopi matodhikaḥ
karmibhyaścādhiko yogī tasmād yogī bhavārjuna 6.46

6.46 yogī - Йоґі́н adhikaḥ - вялікшы tapasvibhyaḥ - ад жарбітаў, api - а таксама mataḥ - ён лічыцца, уважаны adhikaḥ - вялікшым jñānibhyaḥ - ад знаўцаў, ca - і karmibhyaḥ - ад чыньнікаў adhikaḥ - вялікшы yogī - йоґі́н, tasmād - таму, arjuna - о Ардж́уна, bhava - станься yogī - йоґі́нам.

yoginām api sarveṣāṃ madgatenāntarātmanā
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ 6.47

6.47 sarveṣāṃ - З усіх api - жа yoginām - йоґінаў yaḥ - які mad-gatena - мне адданым, да мяне імклівым antar-ātmanā - ўсім сабой, śraddhāvān - веравіты māṃ - мяне bhajate - бажае, saḥ - той me - для мяне yukta-tamḥ - самы едны.

OṂ TAT SAD
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde ātmasaṃyamayogo nāma pañcamo'dhyāyaḥ

ОМ ТАТ САТ
такі ў сьвятарных Багавітавых Песьнях, велічных упанішадах, брагма-ведзі, йоґа-наставе, у сумове сьвятога Кр̣шн̣ы і Ардж́уны шосты ўзыход на імя "Йоґа самаўладаньня".

Пераклаў з санскрыту Міхась Баярын.

No comments:

Post a Comment