Sep 2, 2011

Бгаґавад-Ґі̄та̄, восьмы ўзыход, паслоўны пераклад


athāṣṭamo'dhyāyaḥ
Восьмы ўзыход

arjuna uvāca
kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate 8.1

arjuna - Ардж́уна uvāca - прамовіў:
8.1 kiṃ - Што tad - той brahma - брагман? kim - Што adhi-ātmaṃ - прасамасьць? kiṃ - Што karma - чын, puruṣa- чалавек, муж, дух uttama - навышні? ca kiṃ - Што pra-uktam - названа adhi-bhūtaṃ - прабытам? kim - Што ucyate - завецца adhi-daivaṃ - прабоствам?

adhiyajñaḥ kathaṃ ko'tra dehesmin madhusūdana
prayāṇakāle ca kathaṃ jñeyosi niyatātmabhiḥ 8.2

8.2 kathaṃ - Як kaḥ - і хто adhi-yajñaḥ - пра-аброк atra - тут, asmin - у гэтым dehe- целе, madhu-sūdana - о Мадгу-забойца (Кр̣шн̣а)? ca - І kathaṃ - як kāle - у часе pra-yāṇa- зыходу asi - ты есі, можаш быць jñeyaḥ - знаны niyata-ātmabhiḥ - самаемнымі, самаўладнымі?

śrībhagavān uvāca
akṣaraṃ brahma paramaṃ svabhāvo’dhyātmam ucyate
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ 8.3

śrī- Сьвяты bhagavān - Багавіт uvāca - прамовіў:
8.3 a-kṣaraṃ - Незьнікомае, няплыннае - paramaṃ - навышні brahma - брагман, sva-bhāvaḥ - сваё быцьцё, самабыцьцё ucyate - завецца adhi-ātmam - прасамасьцю, vi-sargaḥ - вырух, выток, karaḥ - які чыніць ud-bhava- узбыцьцё, узьнікненьне bhāva- быцьця bhūta- бытаў, saṃ-jñitaḥ - знаецца karma- чынам.

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam
adhiyajñoham evātra dehe dehabhṛtāṃ vara 8.4

8.4 kṣaraḥ - Плыннае bhāvaḥ - быцьцё - adhi-bhūtaṃ прабыт, ca - а puruṣaḥ - Дух, Муж, Чалавек - adhi-daivatam - прабоства, adhi-yajñaḥ - прааброк - aham - я eva - менавіта atra - тут dehe - у целе, vara - о лепшы deha-bhṛtāṃ - з носьбітаў цела (Ардж́уна).

antakāle ca mām eva smaran muktvā kalevaram
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ 8.5

8.5 yaḥ - Які eva - толькі mām - мяне smaran - памятаючы kāle - ў часе anta- скону, pra yāti - зыходзіць, saḥ - той, muktvā - пакінуўшы kale-varam - цела, mad- да майго bhāvaṃ - быцьця yāti - прыходзіць, na asti - няма atra - тут saṃ-śayaḥ - сумневу.

yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ 8.6

8.6 api - І yaṃ yaṃ vā - якое smaran - памятаючы bhāvaṃ - быцьцё, tyajati - ён пакідае ante - пра сконе kale-varam - цела, taṃ tam - да таго eva - менавіта eti - прыходзіць sadā - заўсёды, bhāvitaḥ - узбыўшы, узбавіўшы tad- тое bhāva- быцьцё, kaunteya - о сыне Кунті̄ (Ардж́уна).

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca
mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ 8.7

8.7 tasmāt - Таму sarveṣu - ўва ўсе kāleṣu - верамёны, часы mām - мяне anu smara - памятай yudhya ca - і змагайся, manaḥ- мысел buddhiḥ - і розум mayi - у мяне arpita- аброкшы, скіраваўшы, прысьвяціўшы, mām - да мяне eva - менавіта a-saṃśayaḥ - бессумнеўны eṣyasi - прыйдзеш.

abhyāsayogayuktena cetasā nānyagāminā
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan 8.8

8.8 abhi-āsa- Стараньнем yoga- і йоґай yuktena - яднаным na anya-gāminā - не іншарушным cetasā - чуваньнем paramaṃ - да навышняга puruṣaṃ - Духа, Мужа, Чалавека divyaṃ - сьвятога, нябёснага yāti - ідзе anu-cintayan - засяроджаны, pārtha - о сыне Пр̣тхі.

kaviṃ purāṇam anuśāsitāraṃ aṇor aṇīyāṃsam anusmared yaḥ
sarvasya dhātāram acintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt 8.9

8.9 kaviṃ - Празорцу ўсяго, знаўцу ўсяго, purāṇam - адвечанага, anu-śāsitāraṃ - праўцу, настаўніка, ўладара, aṇor - ад тонкага aṇīyāṃsam - тоншага yaḥ - які anu smared - памінацьме, dhātāram - дзяржаўцу sarvasya - ўсяго, a-cintya- нямыснага rūpaṃ - явай, вобразам, āditya-varṇaṃ - сонца-зорнага, сонца-барвовага, parastāt - які па-за tamasaḥ - цемрай,

prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva
bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam 8.10

8.10 kāle - у часе pra-yāṇa- зыходу manasā - мыслам a-calena - нярушным, yuktaḥ - едны bhaktyā - бажаньнем balena ca eva - і сілай yoga- йоґі, madhye - паміж bhruvor - брывоў samyak - цалкам pra-āṇam - дух, дых ā-veśya - скіраваўшы, засяродзіўшы, saḥ - той taṃ - да таго paraṃ - вышняга puruṣam - Духа, Мужа, Чалавека divyam - сьвятога upa eti - прыходзіць.

yad akṣaraṃ vedavido vadanti viśanti yad yatayo vītarāgāḥ
yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye 8.11

8.11 yad - Што a-kṣaraṃ - нязьнікомым vadanti - завуць veda-vidaḥ - ведаведы, viśanti yad - у што viśanti - ўваходзяць yatayaḥ - намагары, стараньнікі, vīta- пазбытыя rāgāḥ - жарсьці, yad - што icchantaḥ - жадаючы, brahma-caryaṃ - брагма-рух caranti - зьдзяйсьняюць, padaṃ - сьцег tat - да таго te - табе pra vakṣye - я прамоўлю saṃ-graheṇa - сьцісла.

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca
mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām 8.12

8.12 sarva- Усе dvārāṇi - дзьверы saṃ-yamya - замкнуўшы, ni-rudhya ca - і спыніўшы, утрымаўшы manaḥ - мысел hṛdi - у сэрцы, mūrdhni - у вяршыню  ā-dhāya - скіраваўшы ātmanaḥ - свой pra-āṇam - дух, дых, ā-sthitaḥ - стаўшы dhāraṇām - ў дзяржаньне, трываньне yoga- йоґі,

om ity ekākṣaraṃ brahma vyāharan mām anusmaran
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim 8.13

8.13 om - "Ом" iti - так eka-akṣaraṃ - аднаскладовы brahma - брагман vi-ā-haran - вымаўляючы, mām - мяне anu-smaran - памятаючы, yaḥ - хто pra-yāti - зыходзіць, tyajan - пакідаючы dehaṃ - цела, saḥ - той yāti - рушыць paramāṃ - навышнім gatim - сьцегам.

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ 8.14

8.14 yaḥ - Які satataṃ - станоўна an-anya-cetāḥ - неіншачуйны māṃ - мяне smarati - памятае nityaśaḥ - няспынна, tasya - для таго ahaṃ - я su-labhaḥ - лёгкадасяжны, pārtha - о сыне Пр̣тхі, yoginaḥ - йоґіна, nitya- неадменна yuktasya - еднага.

mām upetya punarjanmaduḥkhālayam aśāśvatam
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ 8.15

8.15 mām - Да мяне upa-itya - прыйшоўшы, punaḥ - больш a-śāśvatam - нявечную ā-layam - сялібу duḥ-kha- пакуты janma- раджэньня na āpnuvanti - не наведаюць mahā-ātmānaḥ - самавялікія, gatāḥ - што прыйлі paramāṃ - да навышняй saṃ-siddhiṃ - зьвяршыні.

ā brahmabhuvanāl lokāḥ punarāvartinorjuna
mām upetya tu kaunteya punarjanma na vidyate 8.16

8.16 ā - Ажно bhuvanāt - з бытніцы brahma- Брагмы punaḥ - зноў ā-vartinaḥ - вяртаюцца, arjuna - о Ардж́уна, lokāḥ - людзі, быты, tu - але mām - да мяне upa-itya - прыйшоўшы, kaunteya - о сыне Кунті̄, punar-janma - перарод na vidyate - больш не існуе.

sahasrayugaparyantam ahar yad brahmaṇo viduḥ
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ 8.17

8.17 yad - Які sahasra- ў тысячу yuga- йуґаў pari-antam - працягам ahaḥ - дзень brahmaṇaḥ - брагмана viduḥ - ведаюць, rātriṃ - і ноч antāṃ - абсягам, цягам sahasra- у тысячу yuga- йуґаў, te - тыя ahaḥ- дзень rātra- і ноч vidaḥ - ведаюць janāḥ - людзі.

avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame
rātryāgame pralīyante tatraivāvyaktasaṃjñake 8.18

8.18 a-vyaktād - Зь невыяўнага sarvāḥ - ўсе vi-aktayaḥ - выяўленьні pra bhavanti - узбываюць, ўзьнікаюць ahaḥ- з дня ā-game - надыходам, ā-game - і з прыйсьцем rātri- ночы pra līyante - расчыняюцца, зьнікаюць tatra - у тым eva - менавіта, saṃ-jñake - што завецца a-vyakta- невыяўным.

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate
rātryāgamevaśaḥ pārtha prabhavaty aharāgame 8.19

8.19 saḥ ayaṃ eva - Гэтая самая grāmaḥ - грамада bhūta- бытаў, bhūtvā bhūtvā - зноў быўшы, pra līyate - расчыняецца, зьнікае ā-game - з надойсьцем rātri- ночы a-vaśaḥ - міжволі, pārtha - о сыне Пр̣тхі, pra bhavati - і ўзьнікае ā-game - з надыходам ahaḥ- дня.

paras tasmāt tu bhāvonyovyaktovyaktāt sanātanaḥ
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati 8.20

8.20 tu - Але paraḥ - вышэйшае tasmāt - за гэта anyaḥ - іншае bhāvaḥ - быцьцё, a-vyaktaḥ - невыяўнае a-vyaktāt - ад невыявы, sanātanaḥ - вечнае, saḥ - тое, yaḥ - якое na vi naśyati - не зьнікае, sarveṣu - калі ўсе bhūteṣu - быты naśyatsu - зьнікаюць.

avyaktokṣara ity uktas tam āhuḥ paramāṃ gatim
yaṃ prāpya na nivartante tad dhāma paramaṃ mama 8.21

8.21 a-vyaktaḥ - Невыяўны, a-kṣara - нязьнікны iti - так uktaḥ - ён завецца, tam - яго āhuḥ - клічуць paramāṃ - навышнім gatim - сьцегам, цэльлю, yaṃ - якога pra-āpya - дасягшы na ni vartante - не вяртаюцца, tad - тое mama - мой dhāma - дом paramaṃ - навышні.

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā
yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam 8.22

8.22 saḥ - Той puruṣaḥ - Дух, Муж, Чалавек paraḥ - вышні, pārtha- о сыне Пр̣тхі (Ардж́уна), tu - толькі an-anyayā - недаіншым bhaktyā - бажаньнем labhyaḥ - дасяжны, yasya - у якім antaḥ-sthāni - унутры зьмяшчаюцца, нутры-стойныя bhūtāni - быты, yena - якім sarvam - усё idaṃ - гэта tatam - прасьцягнута, працята.

yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha 8.23

8.23 yatra - У якое kāle - верамя, час tu - ж tv an-ā-vṛttim - да незвароту ca eva - а таксама ā-vṛttiṃ - да звароту yoginaḥ - йоґіны yānti - рушаць, pra-yātāḥ - зыйшоўшы, taṃ - тое kālaṃ - верамя vakṣyāmi - я прамоўлю, bharata-ṛṣabha - о бык-нашчадак Бгараты (Ардж́уна).

agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam
tatra prayātā gacchanti brahma brahmavido janāḥ 8.24

8.24 agniḥ - Агонь, jyotiḥ - сьвятло, ahaḥ - дзень, śuklaḥ - маладзік, сьветлая палова месяца, ṣaṇmāsā - шэсьць месяцаў, паўгады - uttara- паўночны ā-yaṇam - сьцег: pra-yātāḥ - зайшоўшы tatra - там, тады, brahma - у брагман gacchanti - ідуць brahma-vidaḥ - брагмаведныя janāḥ - людзі.

dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam
tatra cāndramasaṃ jyotir yogī prāpya nivartate 8.25

8.25 dhūmo - Дым, rātriḥ - ноч, tathā - а таксама kṛṣṇaḥ - сход, цёмная палова месяца, ṣaṇ-māsāḥ - шэсьць месяцаў, паўгады - dakṣiṇa- паўднёвы ā-yanam - сьцег: tatra - там, тады cāndramasaṃ - месяцовае jyotiḥ - сьвятло pra-āpya - напаткаўшы, yogī - йоґін ni vartate - вяртаецца зноў.

śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate
ekayā yāty anāvṛttim anyayāvartate punaḥ 8.26

8.26 ete - Гэтыя hi - во śukla- сьветлы kṛṣṇe - і цёмны gatī - сьцегі, дарогі jagataḥ - сьвету śāśvate - вечнымі mate - лічацца, ekayā - адным yāti - ідзе an-ā-vṛttim - да незвароту, anyayā - іншым ā vartate - вяртаецца punaḥ - зноў.

naite sṛtī pārtha jānan yogī muhyati kaścana
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna 8.27

8.27 jānan - Знаючы ete - гэтыя sṛtī - пуціны, дарогі, pārtha - о сыне Пр̣тхі, yogī - йоґін na muhyati - не блукае, маніцца kaḥ ca na - ніякі, tasmāt - таму sarveṣu - ўва ўсе kāleṣu - верамёны, часы bhava - будзь, arjuna - о Ардж́уна, yoga- йоґай yuktaḥ - яднаны.

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇyaphalaṃ pradiṣṭam
atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti cādyam 8.28

8.28 vedeṣu - У ведах, yajñeṣu - аброках, tapaḥsu - жарбах, ca eva - а таксама dāneṣu - ў дарох, yat - які puṇya- чысьціні, даброці phalaṃ - плён pra-diṣṭam - наказаны, tat - яго ati eti - пераўзыходзіць, sarvam - усё idaṃ - гэта viditvā - ўведаўшы, yogī - йоґін, ca - і paraṃ - ў вышні sthānam - стан upa eti - прыходзіць ādyam - выточны, пачатковы.

OM TAT SAT
iti śrīmad-bhagavad-gītāsūpaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrīkṛṣṇārjuna-saṃvāde akṣarabrahma-yogo nāmāṣṭamo'dhyāyaḥ

ОМ ТАТ САТ
такі ў сьвятарных Багавітавых Песьнях, велічных упанішадах, брагма-ведзі, йоґі-наставе, сумове сьвятога Кр̣шн̣ы і Ардж́уны восьмы ўзыход на імя "Йоґа нязьнікнага брагману".

Пераклаў з санскрыту Міхась Баярын.

No comments:

Post a Comment