Mar 8, 2011

Багавітава Песьня, 1 ўзыход, паслоўны пераклад

atha prathamo ‘dhyāyaḥ
Першы ўзыход

dhṛtarāṣṭra uvāca
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya |1.1|

dhṛta-rāṣṭraḥ – Дгрытараштра, uvāca – прамовіў:
dharma-kṣetre – На полі дгармы, kuru-kṣetre – на полі Куру māmakāḥ – мае сыны pāṇḍavāḥ ca eva – і сыны Панду, sam-ava-itāḥ – якія сышліся, yuyutsavaḥ – жадаючыя змагацца, kim – што akurvata – ўчынілі, saṃjaya – о Саньджая?

sañjaya uvāca
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā
ācāryam upasaṅgamya rājā vacanam abravīt |1.2|

sañjayaḥ – Санджайа uvāca – прамовіў:
dṛṣṭvā – Убачыўшы tu – ж vi-ūḍhaṃ – пашыхтаванае anīkaṃ – войска pāṇḍava- сыноў Панду, rājā – князь dur-yodhanaḥ – Дур’ёдгана tadā – тады, upa-saṅ-gamya – падышоўшы ā-cāryam – да настаўніка (Дроны), abravīt – прамовіў vacanam – слова:

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā 1.3

1.3 paśya – Глядзі etāṃ – на гэтае mahatīṃ – вялікае camūm – войска putrāṇām – сыноў pāṇḍu- Панду, ā-cārya – о настаўніку, vi-ūḍhāṃ – пашыхтаванае putreṇa – сынам drupada- Друпады (Дгрыштад’юмнам), tava – тваім dhīmatā – разумным śiṣyeṇa – вучнем.

atra śūrā maheṣvāsā bhīmārjunasamā yudhi
yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ 1.4

1.4 atra – Тут śūrāḥ – волаты, mahā- вялікія iṣu-āsāḥ – лучнікі, samāḥ – роўныя bhīma- Бгіму arjuna- і Арджуну yudhi – ў бітве: yuyudhānaḥ – Ююдгана virāṭaḥ ca – і Вірата, drupadaḥ ca – і Друпада, mahā-rathaḥ – вялікакалёсы ваяр,

dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān
purujit kuntibhojaś ca śaibyaś ca narapuṅgavaḥ 1.5

1.5 dhṛṣṭa-ketuḥ – Дгрыштакету, cekitānaḥ – Чэкітана і rājaḥ ca – і князь kāśi- Кашы vīryavān – мужны, puru-jit – Пуруджыт, kunti-bhojaḥ ca – і Кунтыбгоджа, śaibyaḥ ca – і нашчадак Шыбі, nara-puṅ-gavaḥ – муж як бык (магутны),

yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān
saubhadro draupadeyāś ca sarva eva mahārathāḥ 1.6

1.6 yudhā-manyuḥ ca – і Юдгаман'ю vi-krāntaḥ – адважны uttama-ojāḥ ca – і Уттамаўджас vīryavān – мужны, saubhadraḥ – сын Субгадры draupadeyāḥ ca – і сыны Друпадоўны, sarve – усе eva – напраўду mahā-rathāḥ – вялікакалёсыя ваяры.

asmākaṃ tu viśiṣṭā ye tān ni bodha dvijottama
nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te 1.7

1.7 ye – Якія tu – ж asmākaṃ – з нашых vi-śiṣṭāḥ – выбітныя, nāyakāḥ – правадыры mama – майго sainyasya – войска, tān – тых ni bodha – даведайся, uttama – о вышні dvi-ja- – двойчы-роджаны, bravīmi – я скажу tān – іх te – табе saṃjñā-arthaṃ – для параўнаньня.

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñjayaḥ
aśvatthāmā vikarṇaś ca saumadattis tathaiva ca 1.8

1.8 bhavān – Пан (Дрона), bhīṣmaḥ ca – і Бгішма, karṇaḥ ca – і Карна, kṛpaḥ ca – і Крыпа, samitiṃ-jayaḥ – у баёх пераможца, aśvatthāmā – Ашваттхаман vi-karṇaḥ ca – і Вікарна, tathā eva ca – а таксама saumadattiḥ – сын Сомадатты,

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ 1.9

1.9 anye ca – і іншыя bahavaḥ – многія śūrāḥ – волаты, tyakta- якімі пакінута jīvitāḥ – жыцьцё mad-arthe – дзеля мяне, nānā- рознай śastra- зброяй pra-haraṇāḥ – узброеныя, sarve – усе vi-śāradāḥ – дасьведчаныя yuddha- ў бітвах.

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam 1.10

1.10 a-pari-āptaṃ – Бязьмежная tad – тая asmākaṃ – нашая balaṃ – сіла, abhi-rakṣitam – абароненая bhīṣma- Бгішмам (які мог памерці толькі з уласнага жаданьня), tu – а idam – гэтая balaṃ – сіла eteṣāṃ – іх pari-āptaṃ – абмежаваная, abhi-rakṣitam – абароненая bhīma- Бгімам (пазбытага такога дару багоў).

ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ
bhīṣmam evābhi rakṣantu bhavantaḥ sarva eva hi 1.11

1.11 ca – І таму sarveṣu – на ўсіх ayaneṣu – падыходах (дзе можа адбыцца прарыў ворага) ava-sthitāḥ – пастаўленыя yathā-bhāgam – адпаведна сваім аддзелам eva hi – перадусім sarve – усе bhavantaḥ – панове abhi rakṣantu – хай бароняць eva – менавіта bhīṣmam – Бгішму.

tasya sañjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ
siṃhanādaṃ vinadyocchaiḥ śaṅkhaṃ dadhmau pratāpavān 1.12

1.12 saṃ-janayan – Спрычыняючы tasya – яго harṣaṃ – баявы дух, pitāmahaḥ – дзед, vṛddhaḥ – старшыня kuru- роду Куру, pratāpavān – агнявіты ucchaiḥ – высока (ўзьняўшы), dadhmau – падзьмуў śaṅkhaṃ – у чарупу, vi-nadya – выгукнуўшы nādaṃ – гук siṃha- лява.

tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ
sahasaivābhyahanyanta sa śabdas tumulo'bhavat 1.13

1.13 tataḥ – Затым abhi ahanyanta – загучалі sahasā eva – адразу ж śaṅkhāḥ ca – і чарупы bheryaḥ ca – і літаўры, paṇava- маленькія бубны, ānaka- і вялікія бубны, go-mukhāḥ – і рогі, saḥ – і той śabdaḥ – гук abhavat – стаўся tumulaḥ – тлумам.

tataḥ śvetair hayair yukte mahati syandane sthitau
mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ 1.14

1.14 tataḥ – Затым mādhavaḥ – нашчадак Мадгу (Крышна) pāṇḍavaḥ ca eva – і сын Панду (Арджуна), sthitau – якія стаялі mahati – на вялікім syandane – баявым возе, yukte – запрэжаным śvetaiḥ – белымі hayaiḥ – коньмі, pra dadhmatuḥ – падзьмулі divyau – ў боскія, дзівосныя śaṅkhau – чарупы.

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ 1.15

1.15 hṛṣīka-īśaḥ – Пан чуваньня pāñca-janyaṃ – у Паньчаджан'ю, dhanaṃ-jayaḥ – Скарба-зваёўца deva-dattaṃ – у Дэвадатту, а bhīma-karmā – страшны ўчынкамі vṛka-udaraḥ – Воўча-жывотны dadhmau – падзьмуў mahā- у вялікую śaṅkhaṃ – чарупу pauṇḍraṃ – Паўндру.

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
nakulas sahadevaś ca sughoṣamaṇipuṣpakau 1.16

1.16 kuntī-putro – Сын Кунты, rājā – князь yudhiṣṭhiraḥ – Юдгіштхіра anantavijayaṃ – у Анантавіджаю, а nakulaḥ – Накула saha-devaḥ ca – і Сагадэва sughoṣa- у Суґгошу maṇi-puṣpakau – і Маніпушпаку.

kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ
dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ 1.17

1.17 kāśyaḥ ca – і князь Кашы, parama- навышні iṣu-āsaḥ – лучнік, śikhaṇḍī ca – і Шыкхандын, mahā-rathaḥ – вялікакалёсы ваяр, dhṛṣṭa-dyumnaḥ – Дгрыштад'юмна virāṭaḥ ca – і Вірата, sātyakiḥ ca – і сын Сaт’які, a-parā-jitaḥ – непераможны,

drupado draupadeyāśca sarvaśaḥ pṛthivīpate
saubhadraśca mahābāhuḥ śaṅkhān dadhmuḥ pṛthakpṛthak 1.18

1.18 drupadaḥ – Друпада draupadeyāḥ ca – і сыны Друпадоўны, saubhadraḥ ca – і сын Субгадры mahā-bāhuḥ вялікарукі, pṛthivī-pate – о пане зямлі (Дгрытараштра), sarvaśaḥ – адусюль pṛthak pṛthak – усе асобна адразу dadhmuḥ – падзьмулі śaṅkhān – у чарупы.

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat
nabhaśca pṛthivīṃ caiva tumulobhyanunādayan 1.19

1.19 saḥ – Той tumulaḥ – тлумны ghoṣaḥ – гром vi adārayat – разрываў hṛdayāni – сэрцы dhārtarāṣṭrāṇāṃ – сыноў Дгрытараштры, abhi-anu-nādayan – напаўняючы рэхам nabhaḥ ca – і неба pṛthivīṃ ca eva – і зямлю.

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ
pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ 1.20

1.20 atha – І вось pra-vṛtte – калі ўжо была гатовая да бою saṃpāte – уся śastra- зброя, dṛṣṭvā – глянуўшы dhārtarāṣṭrān – на сыноў Дгрытараштры, vi-ava-sthitān – пашыхтаваных, pāṇḍavaḥ – сын Панду, kapi-dhvajaḥ – малпа-сьцяжны, ud-yamya – узьняўшы dhanuḥ – лук,

hṛṣīkeśaṃ tadā vākyam idam āha mahīpate
senayor ubhayor madhye rathaṃ sthāpaya me'cyuta 1.21

1.21 tadā – тады āha – мовіў hṛṣīka-īśaṃ – Пану Чуваньня idam – гэтае vākyam – слова, mahī-pate – о пане зямлі (Дгрытараштра): madhye – “Паміж ubhayoḥ – абодвух senayoḥ – войскаў sthāpaya – пастаў me – мой rathaṃ – воз, a-cyuta – о Непарушны,

yāvad etān nirikṣe'haṃ yoddhukāmān avasthitān
kair mayā saha yoddhavyam asmin raṇasamudyame 1.22

1.22 yāvad – каб ahaṃ – я nir ikṣe – разгледзеў etān – гэтых avasthitān – якія стаяць насупраць, yoddhu-kāmān – прагных змагацца, saha – з kaiḥ – кім mayā – мне yoddhavyam – належыць біцца asmin – ў гэтым raṇa-samudyame – ратным пачыне,

yotsyamānān avekṣe'haṃ ya ete'tra samāgatāḥ
dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ 1.23

1.23 avekṣe – каб глянуў ahaṃ – я yotsyamānān – на тых, што зьбіраюцца змагацца, ye – якія ete – гэтыя atra – сюды sam-ā-gatāḥ – сышліся, cikīrṣavaḥ – жадаючы зрабіць priya- прыемнае yuddhe – ў бітве dur-buddheḥ – зламыснаму dhārtarāṣṭrasya – сыну Дгрытараштры”.

evam ukto hṛṣīkeśo guḍākeśena bhārata
senayor ubhayor madhye sthāpayitvā rathottamam 1.24

1.24 hṛṣīkeśaḥ – Пан чуваньня, uktaḥ – якому было сказана evam – так guḍākā-īśena – Панам сну bhārata – о нашчадак Бгараты (Дгрытараштра), sthāpayitvā – паставіўшы uttamam – найлепшы ratha- воз madhye – паміж ubhayoḥ – абодвух senayoḥ – войскаў,

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām
uvāca pārtha paśyaitān samavetān kurūn iti 1.25

1.25 pra-mukhataḥ – перад абліччам bhīṣma- Бгішмы droṇa- і Дроны, sarveṣāṃ ca – і ўсіх kṣitām – уладароў mahī- зямлі, uvāca – мовіў iti – так: pārtha – “О сын Прытхі, paśya – глядзі etān – на гэтых kurūn – нашчадкаў Куру sam-ava-itān – якія сышліся разам”.

tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān
ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā 1.26

1.26 tatra – там apaśyat – убачыў pārthaḥ – сын Прытхі sthitān – стаялых pitṝn – бацькоў, atha – а таксама pitāmahān – дзядоў, ā-cāryān – настаўнікаў, mātulān – вуёў bhrātṝn – братоў, putrān – сыноў, pautrān – унукаў, tathā – а таксама sakhīn – сяброў,

śvaśurān suhṛdaś caiva senayor ubhayor api
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān 1.27

1.27 śvaśurān – сьвёкраў, su-hṛdaḥ ca eva- і таварышаў ubhayor api – у абодвух senayor – войсках. sam-īkṣya – Агледзеўшы tān – тых sarvān – усіх bandhūn – сваякоў, avasthitān – пашыхтаваных,

kṛpayā parayāviṣṭo viṣīdann idam abravīt
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam 1.28

1.28 kṛpayā – спагадай parayā – вялікай ā-viṣṭaḥ – праніклы, vi-ṣīdan – роспачны, abravīt – ён сказаў idam – гэта: dṛṣṭvā – “Убачыўшы imaṃ – гэты sva-janaṃ – свой род, kṛṣṇa – о Крышна, sam-upa-sthitam – які стаў з абодвух бакоў, yuyutsuṃ – жадаючы змагацца,

sīdanti mama gātrāṇi mukhaṃ ca pari śuṣyati
vepathuś ca śarīre me romaharṣaś ca jāyate 1.29

1.29 sīdanti – асядаюць, млеюць mama – мае gātrāṇi – канцавіны, mukhaṃ ca – і рот, твар pari śuṣyati – перасыхае, vepathuḥ ca – і дрыжаньне śarīre – ў целе me – маім, harṣaḥ ca – і ўздым roma- валасоў jāyate – узьнікае,

gāṇḍīvaṃ straṃsate hastāt tvak caiva paridahyate
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ 1.30

1.30 straṃsate – выпадае hastāt – з рукі gāṇḍīvaṃ – Ґандыва, tvak ca eva – і скура pari dahyate – гарыць, na ca śaknomi – і не магу я ava-sthātuṃ – трывала стаяць, iva ca – і нібы bhramati – блукае me – мой manaḥ – мысел.

nimittāni ca paśyāmi viparītāni keśava
na ca śreyo'nupaśyāmi hatvā svajanam āhave 1.31

1.31 nimittāni ca – І прыкметы viparītāni – вычварныя paśyāmi – я бачу, keśava – о Забойца Кешына. na ca – І не anu paśyāmi – прадбачу я śreyaḥ – лепшага, дабра, hatvā – забіўшы sva-janam – свой род ā-have – у вайне.

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca
kiṃ no rājyena govinda kiṃ bhogair jīvitena vā 1.32

1.32 na kāṅkṣe – Я не жадаю vi-jayaṃ – перамогі, kṛṣṇa – о Крышна, na ca – ані rājyaṃ – ўладарства, sukhāni ca – ці асалодаў. kiṃ – Што naḥ – нам rājyena – ад княства, go-vinda – Здабыўца Зямлі ці Кароў, kiṃ – што bhogaiḥ – ад асалодаў, vā – або kiṃ – што jīvitena – ад жыцьця,

yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca
ta ime'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca 1.33

1.33 (калі) arthe – дзеля yeṣām – якіх kāṅkṣitaṃ – жаданае naḥ – для нас rājyaṃ – княства, bhogāḥ – асалоды sukhāni ca – і шчасьці, te ime – менавіта тыя avasthitāḥ – супрацьсталіся yuddhe – ў бітве, tyaktvā – пакінуўшы prāṇān – жыцьці dhanāni ca – і багацьці.

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā 1.34

1.34 ā-cāryāḥ – Настаўнікі, pitaraḥ – бацькі, putrāḥ – сыны, tathā eva ca – а таксама pitāmahāḥ – дзяды, mātulāḥ – вуі, śvaśurāḥ – сьвёкры, pautrāḥ – унукі, śyālāḥ – швагры, tathā – а таксама sambandhinas – родзічы.

etān na hantum icchhāmi ghnato'pi madhusūdana
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte 1.35

1.35 na icchhāmi – Я не хачу hantum – забіваць etān – іх, api – нават ghnataḥ – забіваны, madhu-sūdana – о Забойца Мадгу, api – нават hetoḥ – дзеля, з прычыны rājyasya – ўладарства trailokya – над трысьветам, kiṃ nu – пагатоў mahī-kṛte – дзеля зямлі.

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syājjanārdana
pāpam evāśrayed asmān hatvaitān ātatāyinaḥ 1.36

1.36 kā – Якая prītiḥ – прыемнасьць, асалода naḥ – нам syāt – будзе, ni-hatya – забіўшы dhārtarāṣṭrān – сыноў Дгрытараштры, janārdana – о Прытулак Людзей? evа – Толькі pāpam – гана, зло ā śrayet – углыне asmān – нас, hatvā – забіўшы etān – іх, ātatāyinaḥ – напінаючых лукі, гатовых забіваць.

tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava 1.37

1.37 tasmān – Таму na arhāḥ – не павінны vayaṃ – мы hantuṃ – забіваць sva-bāndhavān – сваіх родзічаў, dhārtarāṣṭrān – нашчадкаў Дгрытараштры. kathaṃ – Як hi – жа syāma – зможам мы быць sukhinaḥ – шчасьлівыя, mādhava – о нашчадак Мадгу, hatvā – забіўшы sva-janaṃ – свой род?

yadyapyete na paśyanti lobhopahatacetasaḥ
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam 1.38

1.38 api – Нават yadi – калі ete – яны, lobha- ад прагнасьці upa-hata- пазбытыя cetasaḥ – чуваньня, сумленьня, na paśyanti – ня бачаць doṣaṃ – ганы, kṛtaṃ – прычыненай kṣaya- зьнішчэньнем kula- роду, ca – і pātakam – падзеньня, злачынства drohe ў варожасьці mitra- да сяброў,

kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana 1.39

1.39 kathaṃ – як asmābhiḥ – намі, pra-paśyadbhiḥ – якія прадбачаць doṣaṃ – гану, kṛtaṃ – прычыненую kṣaya- зьнішчэньнем kula- роду, janārdana – о Прытулак Людзей, na jñeyam – можа быць нязнаным тое, ni-vartitum – як адвараціць asmān – нас pāpād – ад зла?

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ
dharme naṣṭe kulaṃ kṛtsnam adharmo'bhibhavaty uta 1.40

1.40 kṣaye – Пры зьнішчэньні kula- роду pra-ṇaśyanti – гінуць sanātanāḥ – вечныя, заўсёдныя dharmāḥ – правы, законы kula- роду, naṣṭe – калі гіне dharme – права, a-dharmaḥ – няправа uta – то abhi bhavati – апаноўвае kṛtsnam – ўвесь kulaṃ – род.

adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ 1.41

1.41 abhi-bhavāt – Ад перамогі a-dharma- няправа, kṛṣṇa – о Крышна, pra duṣyanti – псуюцца striyaḥ – жанчыны kula- роду, duṣṭāsu – калі сапсуты strīṣu – жанчыны, vārṣṇeya – о нашчадак роду Врышні, jāyate – пачынаецца saṃ-karaḥ – зьмяшэньне varṇa- станаў.

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca
patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ 1.42

1.42. saṃ-karaḥ – Зьмяшэньне narakāya – (вядзе) да пекла kula-ghnānāṃ – і забойцаў роду kulasya ca – і род, hi – бо patanti – падаюць eṣāṃ – іх pitaraḥ – продкі, lupta- пазбытыя kriyāḥ – аброкаў piṇḍa- клёцак udaka- і вады.

doṣair etaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ 1.43

1.43 etaiḥ – Гэтымі doṣaiḥ – ганамі ghnānāṃ – забойцаў kula- роду, -kārakaiḥ – што ўчыняюць saṃ-kara- зьмяшэньне varṇa- станаў, ut sādyante – зьнішчаюцца dharmāḥ – правы jāti- племені dharmāḥ ca і правы śāśvatāḥ – вечныя kula- роду.

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana
narake niyataṃ vāso bhavatīty anuśuśruma 1.44

1.44 manuṣyāṇāṃ – Для людзей, utsanna- якімі зьнішчаны dharmāṇāṃ – правы kula- роду, jana-ardana – о Прытулак Людзей, niyataṃ – неўнікнёнае vāsaḥ – сяліба narake – ў пекле bhavati – бывае iti – так śuśruma – мы пачулі anu – паводле спадчыны.

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam
yad rājyasukhalobhena hantuṃ svajanam udyatāḥ 1.45

1.45 aho bata – О гора, mahat – вялікае pāpaṃ – зло vayam – мы vi-ava-sitāḥ – вырашылі kartuṃ – зрабіць, yad – што ud-yatāḥ – гатовыя hantuṃ – забіць sva-janam – свой род lobhena – ад прагі rājya- ўладарства sukha- і асалоды.

yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet 1.46

1.46 yadi – Калі mām – мяне a-pratī-kāram – без супраціву, a-śastraṃ – бяз зброі śastra-pāṇayaḥ – зброя-рукія dhārtarāṣṭrāḥ – сыны Дгрытараштры hanyuḥ – заб'юць raṇe – на полі бітвы, tat – тое me – мне bhavet – будзе kṣemataraṃ – прымальней.

evam uktvārjunaḥ saṅkhye rathopastha upāviśat
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ 1.47


1.47 evam – Так uktvā – мовіўшы saṃ-khye – на полі бітвы, arjunaḥ – Арджуна, mānasaḥ – мысел якога saṃ-vigna- быў узрушаны śoka- жалем upa aviśat – сеў upa-sthe – на спод ratha- воза, vi-sṛjya – выпусьціўшы cāpaṃ – лук sa-śaraṃ – са стрэламі.

2 comments:

  1. яшчэ заўважыў:

    मातुल, мяркуючы з кораня, гэта дзядзька па маці. яго яшчэ называюць (прынамсі, называлі) ВУЙ. а з боку бацькі - СТРЫЙ. здаецца, так.

    ReplyDelete
  2. дзякуй, сапраўды яго дзядзькі па бацьку - гэта Дгр̣тара̄шт̣ра і Відура, і іх там не было.

    ReplyDelete